A 400-10 Śṛṅgāraśataka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 400/10
Title: Śṛṅgāraśataka
Dimensions: 23.7 x 10.5 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7620
Remarks:


Reel No. A 400-10 Inventory No. 69034

Title Śṛṃgāraśataka

Author Nīlakaṇtḥa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23.5 x 10.5 cm

Folios 15

Lines per Folio 8

Foliation figures in the right-hand margins of verso.

Date of Copying ŚS 1785

Place of Copying Sūryapura

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5/7620

Manuscript Features

Excerpts

Beginning

-rke || 4 ||

grathitaṃ guṇair nirantaram āstāṃ sūktaṃ tathāpy asmin ||

rasike⟪ta⟫tarasya ra(2)sanā vasane sūcīva sāvakāśaiva || 5 ||

sparśastaṃbhavaśena sundaralano (!) ke(3)nānubhūyeta te

kṛṣṇākṣṇes (!) tava mudraṇaṃ na karayoḥ kampena saṃbhāvyate [[||]]

rādhāmi(4)tra na netramīlanavidhau yogyo bhavān paśya (!) tat

dūrād eva nimīlakhelanam idaṃ(5) gopīvacaḥ pātu vaḥ || 6 || (fol. 2r1–5)

End

śuklajanārddanaputro (va(16r1)[[tsā]]⟪cchā⟫cā) yasya dauhitraḥ |

patḥitālaṃkṛtiśāstro bhaṭṭaśrīmaṃḍanacchātraḥ ||

(2)hīrābhidhīnapātivratamahasi prāpta nijajanmā |

kavinīlakaṃtḥaśa(3)rmā nirmitim enāṃ vinirmarme śaivaḥ || 109 ||

tridivam api vijetuṃ praschitāt sā(4)hasākān

munirasanagacaṃdraiḥ saṃmite bde vyatīte |

apacitividhayainā(5)m ātmanaḥ kāvyakḷptiṃ

śivapadi śivarātrau nīlakaṇtḥo nyadhatta || 110 || (6)|| (fol. 15v8–16r6)

Colophon

iti śrīnīlakaṇtḥakavikalpitaṃ śṛṃgāraśatakam saṃpūrṇaṃ ||

|| saṃva(7)t 1785 (nāvarṣe) māghamāse śuklapakṣe paurṇamāsi tithau ravivāsa(8)re sūryapure likhitaṃ || || śubhaṃ bhavatu || || maṃgalam astu || || (fol. 16r6–8)

Microfilm Details

Reel No. A 400/10

Date of Filming 18-07-1972

Exposures 17

Used Copy Kathmandu

Type of Film positive

Remarks Fol. 7v-8r is double filmed.

Catalogued by BK/JU

Date 9-11-2003

Bibliography