A 400-10 Śṛṅgāraśataka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 400/10
Title: Śṛṅgāraśataka
Dimensions: 23.7 x 10.5 cm x 15 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 5/7620
Remarks:
Reel No. A 400-10 Inventory No. 69034
Title Śṛṃgāraśataka
Author Nīlakaṇtḥa
Subject Kāvya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Size 23.5 x 10.5 cm
Folios 15
Lines per Folio 8
Foliation figures in the right-hand margins of verso.
Date of Copying ŚS 1785
Place of Copying Sūryapura
Owner / Deliverer NAK
Place of Deposit NAK
Accession No. 5/7620
Manuscript Features
Excerpts
Beginning
-rke || 4 ||
grathitaṃ guṇair nirantaram āstāṃ sūktaṃ tathāpy asmin ||
rasike⟪ta⟫tarasya ra(2)sanā vasane sūcīva sāvakāśaiva || 5 ||
sparśastaṃbhavaśena sundaralano (!) ke(3)nānubhūyeta te
kṛṣṇākṣṇes (!) tava mudraṇaṃ na karayoḥ kampena saṃbhāvyate [[||]]
rādhāmi(4)tra na netramīlanavidhau yogyo bhavān paśya (!) tat
dūrād eva nimīlakhelanam idaṃ(5) gopīvacaḥ pātu vaḥ || 6 || (fol. 2r1–5)
End
śuklajanārddanaputro (va(16r1)[[tsā]]⟪cchā⟫cā) yasya dauhitraḥ |
patḥitālaṃkṛtiśāstro bhaṭṭaśrīmaṃḍanacchātraḥ ||
(2)hīrābhidhīnapātivratamahasi prāpta nijajanmā |
kavinīlakaṃtḥaśa(3)rmā nirmitim enāṃ vinirmarme śaivaḥ || 109 ||
tridivam api vijetuṃ praschitāt sā(4)hasākān
munirasanagacaṃdraiḥ saṃmite bde vyatīte |
apacitividhayainā(5)m ātmanaḥ kāvyakḷptiṃ
śivapadi śivarātrau nīlakaṇtḥo nyadhatta || 110 || (6)|| (fol. 15v8–16r6)
Colophon
iti śrīnīlakaṇtḥakavikalpitaṃ śṛṃgāraśatakam saṃpūrṇaṃ ||
|| saṃva(7)t 1785 (nāvarṣe) māghamāse śuklapakṣe paurṇamāsi tithau ravivāsa(8)re sūryapure likhitaṃ || || śubhaṃ bhavatu || || maṃgalam astu || || (fol. 16r6–8)
Microfilm Details
Reel No. A 400/10
Date of Filming 18-07-1972
Exposures 17
Used Copy Kathmandu
Type of Film positive
Remarks Fol. 7v-8r is double filmed.
Catalogued by BK/JU
Date 9-11-2003
Bibliography